fbpx
Skip to main content

Activities

27 सितम्बर 2020

पुरुष सूक्त - पंडित अनंत शर्मा

पंडित अनंत शर्मा द्वारा समझाया गया पुरुष सूक्त (10.90).

 PurushSukt3

purush sukt news

Part 1 - पुरुष सूक्त प्रस्तावना - पंडित अनंत शर्मा

Part 2

Part 3

Part 4

Part 5

Part 6

About Purush Sukt on Wikipedia!

सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्।

स भूमिं सर्वतस्पृत्वात्यतिष्ठद्दशांगुलम्॥१॥

पुरुष एवेदम् यत् भूतम् यच्च भाव्यम्।

उतामृतत्वस्येशानो यदन्नेनातिरोहति॥२॥

एतावानस्य महिमातो ज्यायांश्च पूरुषः।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥

त्रिपादूर्द्ध्व उदैत् पुरुषः पादोस्येहा भवात् पुनः।

ततो विष्वङ् व्यक्रामत्शाशनानशने अभि॥४॥

तताे विराडजायत विराजो अधिपूरुषः।

सजातो अत्यरिच्यत पश्चात् भूमिमथॊ पुरः॥५॥

तस्माद्यज्ञात् सर्वहुतःसंभृतं पृषदाज्यम् ।

पशूस्तांश्चक्रे वायव्या नारण्या ग्रामयश्च ये ।।६॥

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे।

छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥७॥

तस्मादश्वा अजायंत ये के चोभयादतः।

गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥८॥

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः।

तेन देवा अयजन्त साध्या ऋषयश्च ये॥९॥

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्।

मुखं किमस्यासीत्किम्बाहू किमूरू पादा उच्येते॥१०॥

ब्राह्मणोऽस्य मुखामासीद्वाहू राजन्यः कृतः।

ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥११॥

चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत।

श्राेत्रद्वायुश्च प्राणश्च मुखादग्निरजायत ॥१२॥

नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौः समवर्तत।

पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्॥१३॥

यत् पुरुषेण हविषा देवा यज्ञमतन्वत।

वसन्तो अस्या सीदाज्यम् ग्रीष्म इद्ध्म शरधवि॥१४॥

सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः।

देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं॥१५॥

यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्।

ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवा:॥१६॥

वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे।

सर्वाणि रूपाणि विजित्य धीरो नामानि कृत्वा भिवदन्यदास्ते॥१६॥

धाता पुरस्ताद्यमुदाजहार शक्रफ्प्रविद्वान् प्रतिशश्चतस्र।

तमेवम् विद्वान् अमृत इह भवति नान्यफ्पन्धा अयनाय विद्यते॥१७॥

पत्रिका