fbpx
Skip to main content

Activities

27 September 2020

Lectures on Purush Suktam of Rig Veda (10.90) by professor Anant Sharma.

 PurushSukt3

Part 1 - Introduction

Part 2

Part 3

Part 4

Part 5

Part 6

Suktam -

 

sahasraśīrṣāpuruṣaḥ sahasrākṣaḥ sahasrapāt|

sa bhūmiṃ sarvataspṛtvātyatiṣṭhaddaśāṃgulam||1||

puruṣa evedam yat bhūtam yacca bhāvyam|

utāmṛtatvasyeśāno yadannenātirohati||2||

etāvānasya mahimāto jyāyāṃśca pūruṣaḥ|

pādo’sya viśvā bhūtāni tripādasyāmṛtaṃ divi||3||

tripādūrddhva udait puruṣaḥ pādosyehā bhavāt punaḥ|

tato viṣvaṅ vyakrāmatśāśanānaśane abhi||4||

tatāe virāḍajāyata virājo adhipūruṣaḥ|

sajāto atyaricyata paścāt bhūmimathaॊ puraḥ||5||

tasmādyajñāt sarvahutaḥsaṃbhṛtaṃ pṛṣadājyam |

paśūstāṃścakre vāyavyā nāraṇyā grāmayaśca ye ||6||

tasmādyajñātsarvahuta ṛcaḥ sāmāni jajñire|

chandāṃsi jajñire tasmādyajustasmādajāyata||7||

tasmādaśvā ajāyaṃta ye ke cobhayādataḥ|

gāvo ha jajñire tasmāttasmājjātā ajāvayaḥ||8||

taṃ yajñaṃ barhiṣi praukṣanpuruṣaṃ jātamagrataḥ|

tena devā ayajanta sādhyā ṛṣayaśca ye||9||

yatpuruṣaṃ vyadadhuḥ katidhā vyakalpayan|

mukhaṃ kimasyāsītkimbāhū kimūrū pādā ucyete||10||

brāhmaṇo’sya mukhāmāsīdvāhū rājanyaḥ kṛtaḥ|

ūrū tadasya yadvaiśyaḥ padbhyāṃ śūdro ajāyata||11||

caṃdramā manaso jātaścakṣoḥ sūryo ajāyata|

śrāetradvāyuśca prāṇaśca mukhādagnirajāyata ||12||

nābhyā āsīdaṃtarikṣaṃ śīrṣṇo dyauḥ samavartata|

padbhyāṃ bhūmirdiśaḥ śrotrāttathā lokāṁ akalpayan||13||

yat puruṣeṇa haviṣā devā yajñamatanvata|

vasanto asyā sīdājyam grīṣma iddhma śaradhavi||14||

saptāsyāsanparidhayastriḥ sapta samidhaḥ kṛtāḥ|

devā yadyajñaṃ tanvānā abadhnanpuruṣaṃ paśuṃ||15||

yajñena yajñamayajaṃta devāstāni dharmāṇi prathamānyāsan|

te ha nākaṃ mahimānaḥ sacaṃta yatra pūrve sādhyāḥ saṃti devā:||16||

vedāhametam puruṣam mahāntam ādityavarṇam tamasastu pāre|

sarvāṇi rūpāṇi vijitya dhīro nāmāni kṛtvā bhivadanyadāste||16||

dhātā purastādyamudājahāra śakraphpravidvān pratiśaścatasra|

tamevam vidvān amṛta iha bhavati nānyaphpandhā ayanāya vidyate||17||

About Purush Sukt on Wikipedia!

Magazine